सर्व कामना सिद्धि स्तोत्र |Kamna Siddhi Stotra

सर्व कामना सिद्धि स्तोत्र Kamna Siddhi Stotra श्री हिरण्यमयी हस्तिवाहिनी, संपत्तिशक्तिदायिनी | मोक्षमुक्तिप्रदायिनी सद्बुद्धिशक्तिदात्रिणी || १ || सन्ततिसम्वृद्धिदायिनी शुभशिष्यवृन्दप्रदायिनी | नवरत्ना नारायणी भगवती भद्रकारिणी...

Read More

सुदर्शन संहिताया आञ्नेयास्त्रम्

अधुना गिरिजानन्द आञ्जनेयास्त्रमुत्तमम् । समन्त्रं सप्रयोगं च वद मे परमेश्वर ।।१।। ।।ईश्वर उवाच।।ब्रह्मास्त्रं स्तम्भकाधारि महाबलपराक्रम् । मन्त्रोद्धारमहं वक्ष्ये श्रृणु त्वं परमेश्वरि ।।२।। आदौ प्रणवमुच्चार्य...

Read More

कल्किस्तव: | Kalkistava

॥ कल्किस्तवः अथवा दशावतारस्तवः ॥श्रीगणेशाय नमः । राजान ऊचुः । गद्यानि । जय जय निजमायया कल्पिताशेषविशेषकल्पनापरिणामजलाप्लुतलोकत्रयोपकारणमाकलय मनुनिशम्य पूरितमविजनाविजनाविर्भूतमहामीनशरीर त्वं निजकृतधर्मसेतुसंरक्षण कृतावतारः ॥ १॥ पुनरिह...

Read More

दक्षिणकाली ह्रदय स्तोत्रम् | Dakshinkali Hridaya Stotra

महाकौतूहल दक्षिणकाली ह्रदय स्तोत्रम् दक्षिण काली के इस स्तोत्र के उचयिता स्वयं महाकाल हैं । एक बार महाकाल ने प्रजापिता ब्रह्मा को दंडित करने...

Read More

श्री गायत्री शाप विमोचन विधि

गायत्री शापोद्धार स्तोत्र ब्रह्मा शाप विमोचनविनियोगःॐ अस्य श्री ब्रह्मशापविमोचनमंत्रस्य ब्रह्माऋषिर्भुक्तिमुक्तिप्रदा ब्रह्मशापविमोचनी गायत्रीशक्तिर्देवता गायत्रीछन्दः ब्रह्मशापविमोचने विनियोगः |मंत्र-गायत्री ब्रह्मेत्युपासीत यद्रूपं ब्रह्मविदो विदुः |तां पश्यन्ति धीराः सुमनसो...

Read More

तेरी मंद मंद मुस्कनिया भजन हिंदी लिरिक्स

तेरी मंद मंद मुस्कनिया भजन हिंदी लिरिक्स तेरी मंद मंद मुस्कनिया भजन हिंदी लिरिक्स तेरी मंद मंद मुस्कनिया पे बलिहार राघव जीबलिहार राघव जी,तेरी...

Read More